śrībhairavī uvāca (श्री भैरवी उवाच ) –
śrutvā ca bagalā-pūjāṃ stotraṃ cāpi maheśvara ।
idānīṃ śrotum-icchāmi kavacaṃ vada me prabho ॥ 1 ॥
vairi-nāśakaraṃ divyaṃ sarvā-‘śubha-vināśanam ।
śubhadaṃ smaraṇāt-puṇyaṃ trāhi māṃ duḥkha-nāśanam ॥ 2 ॥
śrībhairava uvāca (श्रीभैरव उवाच) –
kavacaṃ śṛṇu vakṣyāmi bhairavī prāṇa-vallabhe ।
paṭhitvā dhārayitvā tu trailaukye vijayī bhavet ॥ 3 ॥
viniyogaḥ (विनियोगः) –
om̐ asya śrī-bagalāmukhī-kavacasya ।
nārada ṛṣiḥ ।
anuṣṭup chandaḥ ।
śrī-bagalāmukhī devatā ।
lam̐ bījaṃ ।
īm̐ śaktiḥ ।
aim̐ kīlakaṃ ।
puruṣārtha-catuṣṭaye jape viniyogaḥ ॥ 4 ॥
ṛṣyādi nyāsa ( ऋष्यादि न्यास ) :-
S.no. |
IAST |
Devanāgari |
Procedure |
1 |
nārada ṛṣaye namaḥ śirasi |
नारद ऋषये नमः शिरसि |
Open the right palm and touch the top of the forehead with the ring and thumb fingers joined at the top. |
2 |
anuṣṭup chandase namaḥ mukhe |
अनुष्टुप् छन्दसे नमः मुखे |
Now touch the lips of the mouth with the above mudrā. |
3 |
śrī bagalāmukhī devatāyai namaḥ hṛdi |
श्रीबगलामुखी देवतायै नमः हृदि |
Touch the heart with the right palm. |
4 |
lam̐ bījāya namaḥ guhye |
लँ बीजाय नमः गुह्ये |
Touch the genitalia with the right ring finger and thumb joined together. |
5 |
īm̐ śaktaye namaḥ pādayoḥ |
ईँ शक्तये नमः पादयोः |
Touch the feet with the right ring finger and thumb joined together. |
6 |
aim̐ kīlakāya namaḥ nābhau |
ऐँ कीलकाय नमः नाभौ |
Touch the navel area with the right ring finger and thumb joined together. |
7 |
puruṣārtha catuṣṭaya jape viniyogāya namaḥ sarvāṅge |
पुरुषार्थचतुष्टये जपे विनियोगाय नमः सर्वाङ्गे |
Run both the palms all over the body. |
8 |
iti ṛṣyādi nyāsaḥ |
इति ऋष्यादि न्यासः |
|
kavacamārambham (कवचमारम्भम्) –
śiro me bagalā pātu hṛdayaikākṣarī parā ।
om̐ hrīm̐ om̐ me lalāṭe ca bagalā vairi-nāśinī ॥ 5 ॥
gadā-hastā sadā pātu mukhaṃ me mokṣadāyinī ।
vairi-jihvān-dharā pātu kaṇṭhaṃ me bagalāmukhī ॥ 6 ॥
udaraṃ nābhi-deśaṃ ca pātu nityaṃ parātparā ।
parātpara-parā pātu mama guhyaṃ sureśvarī ॥ 7 ॥
hastau caiva tathā pātu pārvatī-pari-pātu me ।
vivāde viṣame ghore saṅgrāme ripu-saṅkaṭe ॥ 8 ॥
pītāmbaradharā pātu sarvāṅgaṃ śiva-nartakī ।
śrīvidyā samayo pātu mātaṅgī pūritā śivā ॥ 9 ॥
pātu-putraṃ sutāṃ caiva kalatraṃ kālikā mama ।
pātu nityaṃ bhrātaraṃ me pitaraṃ śūlinī sadā ॥ 10 ॥
phalaśruti (फलश्रुति) –
sandehi bagalādevyāḥ kavacaṃ manmukhoditam ।
naiva deyam-amukhyāya sarva-siddhi-pradāyakam ॥ 11 ॥
paṭhanād-dhāraṇād-asya pūjanād-vāñchitaṃ labhet ।
idaṃ kavacam-ajñātvā yo japed bagalāmukhīm ॥ 12 ॥
pibanti śoṇitaṃ tasya yoginyaḥ prāpya-sādarāḥ ।
vaśye cākarṣaṇe caiva māraṇe mohane tathā ॥ 13 ॥
mahā-bhaye vipattau ca paṭhed-vā-pāṭhayet-tu yaḥ ।
tasya sarvārtha-siddhiḥ syād-bhakti-yuktasya pārvatī ॥ 14 ॥
iti śrī-rudra-yāmale bagalāmukhī-kavacaṃ sampūrṇam ॥
Source/Credit: https://www.manblunder.com/articlesview/sri-bagala-mukhi-kavacham
Explanatory parts removed on this page, in order to make it easier for persons who just wish to chant.
Leave a Reply