Shri Bagalamukhi Kavach

śrībhairavī uvāca (श्री भैरवी उवाच ) –

śrutvā ca bagalā-pūjāṃ stotraṃ cāpi maheśvara 

idānīṃ śrotum-icchāmi kavacaṃ vada me prabho ॥ 

vairi-nāśakaraṃ divyaṃ sarvā-‘śubha-vināśanam 

śubhadaṃ smaraṇāt-puṇyaṃ trāhi māṃ duḥkha-nāśanam ॥ 

śrībhairava uvāca (श्रीभैरव उवाच) –

kavacaṃ śṛṇu vakṣyāmi bhairavī prāṇa-vallabhe 

paṭhitvā dhārayitvā tu trailaukye vijayī bhavet ॥ 

 

viniyogaḥ (विनियोगः) –

om̐ asya śrī-bagalāmukhī-kavacasya 

nārada ṛṣiḥ 

anuṣṭup chandaḥ 

śrī-bagalāmukhī devatā 

lam̐ bījaṃ 

īm̐ śaktiḥ 

aim̐ kīlakaṃ 

puruṣārtha-catuṣṭaye jape viniyogaḥ ॥ 

 

ṛṣyādi nyāsa ( ऋष्यादि न्यास ) :-

S.no.

IAST

Devanāgari

Procedure

1

nārada ṛṣaye namaḥ śirasi

नारद ऋषये नमः शिरसि

Open the right palm and touch the top of the forehead with the ring and thumb fingers joined at the top.

2

anuṣṭup chandase namaḥ mukhe

अनुष्टुप् छन्दसे नमः मुखे

Now touch the lips of the mouth with the above mudrā.

3

śrī bagalāmukhī devatāyai namaḥ hṛdi

श्रीबगलामुखी देवतायै नमः हृदि

Touch the heart with the right palm.

4

lam̐ bījāya namaḥ guhye

लँ बीजाय नमः गुह्ये

Touch the genitalia with the right ring finger and thumb joined together.

5

īm̐ śaktaye namaḥ pādayoḥ

ईँ शक्तये नमः पादयोः 

Touch the feet with the right ring finger and thumb joined together.

6

aim̐ kīlakāya namaḥ nābhau

ऐँ कीलकाय नमः नाभौ

Touch the navel area with the right ring finger and thumb joined together.

7

puruṣārtha catuṣṭaya jape viniyogāya namaḥ sarvāṅge

पुरुषार्थचतुष्टये जपे विनियोगाय नमः सर्वाङ्गे

Run both the palms all over the body.

8

iti ṛṣyādi nyāsaḥ

इति ऋष्यादि न्यासः

 

kavacamārambham (कवचमारम्भम्) –

śiro me bagalā pātu hṛdayaikākṣarī parā 

om̐ hrīm̐ om̐ me lalāṭe ca bagalā vairi-nāśinī ॥ 

gadā-hastā sadā pātu mukhaṃ me mokṣadāyinī

vairi-jihvān-dharā pātu kaṇṭhaṃ me bagalāmukhī ॥ 

udaraṃ nābhi-deśaṃ ca pātu nityaṃ parātparā

parātpara-parā pātu mama guhyaṃ sureśvarī ॥ 

hastau caiva tathā pātu pārvatī-pari-pātu me

vivāde viṣame ghore saṅgrāme ripu-saṅkaṭe ॥ 

pītāmbaradharā pātu sarvāṅgaṃ śiva-nartakī

śrīvidyā samayo pātu mātaṅgī pūritā śivā ॥ 

pātu-putraṃ sutāṃ caiva kalatraṃ kālikā mama

pātu nityaṃ bhrātaraṃ me pitaraṃ śūlinī sadā ॥ 10 

 

phalaśruti (फलश्रुति) –

sandehi bagalādevyāḥ kavacaṃ manmukhoditam 

naiva deyam-amukhyāya sarva-siddhi-pradāyakam ॥ 11 

paṭhanād-dhāraṇād-asya pūjanād-vāñchitaṃ labhet 

idaṃ kavacam-ajñātvā yo japed bagalāmukhīm ॥ 12 

pibanti śoṇitaṃ tasya yoginyaḥ prāpya-sādarāḥ

vaśye cākarṣaṇe caiva māraṇe mohane tathā ॥ 13 

mahā-bhaye vipattau ca paṭhed-vā-pāṭhayet-tu yaḥ

tasya sarvārtha-siddhiḥ syād-bhakti-yuktasya pārvatī ॥ 14 

iti śrī-rudra-yāmale bagalāmukhī-kavacaṃ sampūrṇam 

 

Source/Credit: https://www.manblunder.com/articlesview/sri-bagala-mukhi-kavacham

Explanatory parts removed on this page, in order to make it easier for persons who just wish to chant.

 

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: